काव्यस्य निर्माणे भेदाः
  काव्यस्य निर्माणे भेदाः       प्रश्नः ;- कविसृष्टौ  ब्रह्मासृष्टौ च को भेदो अस्ति ?   उत्तर -      ‘’अपारे काव्यसंसारे  कविरेकः प्रजापतिः  ।                    यथास्मै रोचते विश्वं तथेदं परिवर्तते  ।‘’   भेदः निरुप्यते  । मम्मटाचार्येण कथ्यते –                ‘’नियतिक्रतनियमरहितां  ह्रदिकामयीमनन्यपरतां                 नवरसरुचिरां निर्मितिमादधती भारती कवेजयति ।‘’         कविसृष्टौ  ब्रह्मसृष्टौ च प्रथमः भेदः एषः वर्तते  यं कविसृष्टिः नियत्यासाधारणधर्मेण कृतः यः नियमरहितां  ।किन्तु ब्रह्मासृष्टिः प्रकृत्या कृतः नियमसहितां ।नियति अस्य शब्दस्य द्वौ अर्थौ वर्तते । प्रथमः नियम्य सौरभादयो धर्मा अनया इति तितिरसाधारणो धर्मः पद्मत्वादिरुपः । यथा ब्रह्मसृष्टि  विश्वकर्मा ...