Posts

Showing posts from 2018

सोम सूक्त

(१)सोमस्य   धारा   पवते   नृचक्षस           ऋतेण   देवान्हवते    दिवस्परि ब्रहस्पते   रवथेना   वि   दिद्युते           समुद्रासो    न    सवनानि    दिव्यषु । पदपाठ-     सोमस्य    ।   धारा   ।   पवते   ।   नृचक्षस   ।                ऋतेण   ।   देवान्   ।   हवते   ।   दिवः   । परि ।                ब्रहस्पते   ।    रवथेन ।   वि   । दिद्युते ।       समुद्रासो ।   न । सवनानि    ।   दिव्यषु    । अर्थ- इसके ऋषि श्री   भारद्वाज वसु, छन्द जगति तथा देवता पवमान सोम है ।         मनुष्य जाति को देखनेवाले   सोम की धारा बहती है । यह यज्ञ के द्वारा आश्रय के ऊपर (रहनेवाले ) देवताओं को बुलाता है । बृहस्पति की गर्जन से यह चमकता है ।(प्रातरादि) सवन (पृथ्वी ) को नदियों की तरह व्याप्त कर रहे है । व्याख्या-   १ .रवथेना – छान्दसि दीर्घत्व               २ हवते , पवते , दिव्यषु , विद्युते   -   तिड़्तिड़ इति सर्वानुदात्त ।                ३   बृहस्पते   - वतस्यव्यादि   गण की धातु   अर्थात् दो उदात्त ।                 ४   समुद्रास -       वैदिक   रुप                  ५   सवनानि

संस्कृतस्य महत्वम्

        संस्कृते नाम दैवी वागन्वाख्याता महर्षिभिः । संस्कृतभाषैवास्ति विश्वस्य प्राचीनतमा भाषा । संस्कृता पतिष्कृता व्याकरणादि दोषरहिता भाषा संस्कृत भाषैति कथ्यते । अपरण्च सा सर्वासामपि भाषायां जननी । आसीदियम् पुरा भारतीयानाम् लोकप्रिया जनभाषा । ऋग्वेद संसारस्य प्रथमः ग्रन्थः इति सर्वे प्राच्यप्रतीच्यै पण्डितैश्च एकस्वरेण स्वीकृतम् स वेदः संस्कृतभाषामेव   संशोभते । अतः सिद्धं तस्याः आदि भाषात्वम्   । सर्वासां भारतीयभाषाणां इमं जननी वर्तते ।             भाषयानयै वाद्यापि आर्यधर्मस्य परिपुष्टिर्जायते   । पुरा न केवलं भारते अपितु विभिन्नेषु अन्यान्य देशेषु प्रचारातिशयेण प्रयतितासीदेषा संस्कृत भाषा । सर्वे जनाः तामेव वदन्ति स्म । अस्यां भाषायामेकस्य शब्दस्यानेके समानार्थ जायन्ते , शब्दरचना शक्तिः अपि अस्य अर्श्येव वर्तते । सर्वास्वत्यासु   प्रान्तीयभाषासु   सा जीवनरसं सण्चारयितुं क्षमते । अस्याः ज्ञानं अन्यासां भाषाणां ज्ञाने सहायं भवन्ति । यतो अस्याः शब्दकोशो विशालः सुसम्पन्नश्यास्ति । अस्माकं राष्ट्रभाषया शब्दकोषः नवति प्रतिशतः तया एव परिपुरितः । नास्ति कोअपि एतादृशो भावो विषय

विष्णु सूक्त

विष्नु सूक्त (१)विष्णोः  नु  कं   वीर्याणि     प्र वोचं , यः प्रार्थिवाणि  विममे रजांसि ।         यो अस्कभायदुत्तरं   सद्यस्थं  विचक्रमाणस्त्रेधोरुगायः  । पदपाठ-  विष्णोः  । नु । कम् । वीर्याणि । प्र । वोचम् । यः । पार्थिवाणि ।  विममे । रजांसि । यः । अस्कभयात् । उततरम् । सद्यस्थ । विचक्रमाणः । त्रेधा । उरुगायस्य । अर्थ- अब मै उस विष्णु के वीर कर्मो को प्रस्थापित करुगाँ , जिसने पृथ्वी सम्बन्धी स्थानों को नाप लिया है । तथा तीन प्रकार से पाद न्यास करते हुवे विशाल गतिशील जिसने उर्ध्वस्थ सहनिवासस्थान को स्थिर कर दिया है । व्याख्या-(१) प्रवोचम्- तिड़्तिड़ इति सूत्रेण सर्वानुदात्तः भवति । मुख्यवाक्यस्य मुख्यक्रिया रुपं अस्ति, अतः उदात्तस्य लोपः भवति । विममे-सायण के अनुसार –निर्माण किया , अन्य विद्वानों के अनुसार नाप लिया (उध्वर,महीप) पार्थिवाणि-पृथिव्या इमाणि , पृथिवी +अण् । (२)अस्कभायत्-  विममे- यद्वृत्तान्नित्यं इति सूत्रेण उदात्तस्य लोपः न अस्ति । (३)वीर्याणि – यह वाक्य संधिजन्य नही है , अपितु जात्य स्वरित है । (४) कम्- पादपूरण के लिये एक निपात् । (५) त्रेधा  का छन्