Posts

Showing posts from December, 2019

काव्यस्य निर्माणे भेदाः

काव्यस्य निर्माणे भेदाः       प्रश्नः ;- कविसृष्टौ  ब्रह्मासृष्टौ च को भेदो अस्ति ? उत्तर -      ‘’अपारे काव्यसंसारे  कविरेकः प्रजापतिः  ।                  यथास्मै रोचते विश्वं तथेदं परिवर्तते  ।‘’ भेदः निरुप्यते  । मम्मटाचार्येण कथ्यते –              ‘’नियतिक्रतनियमरहितां  ह्रदिकामयीमनन्यपरतां               नवरसरुचिरां निर्मितिमादधती भारती कवेजयति ।‘’       कविसृष्टौ  ब्रह्मसृष्टौ च प्रथमः भेदः एषः वर्तते  यं कविसृष्टिः नियत्यासाधारणधर्मेण कृतः यः नियमरहितां  ।किन्तु ब्रह्मासृष्टिः प्रकृत्या कृतः नियमसहितां ।नियति अस्य शब्दस्य द्वौ अर्थौ वर्तते । प्रथमः नियम्य सौरभादयो धर्मा अनया इति तितिरसाधारणो धर्मः पद्मत्वादिरुपः । यथा ब्रह्मसृष्टि  विश्वकर्मा ब्रह्मा कस्मिश्चिदपि विशिष्टवस्तुनि ते मौलिकगुणरुपौ वर्णयते परं कविः कल्पनालोके गम्यति सः स्वकल्पनानुरुपः स्त्रियः मुखे कमलासौरभस्य तस्याः नेत्रयोः कमलस्य सौन्दर्यस्य निर्माणे समर्थयते । अतः कविसृष्टिः नियत्या रचित नियमेन रहिताम् ।       ‘’ नियति ‘’ अस्य शब्दस्य द्वितीयो अर्थो अदृष्टो अस्ति । ब्रह्मसृष्टौ नरेण स्वकीयं पूर्वजन

गीतिकाव्य

   मया विचार्यते यत् कस्यापि साहित्यस्य सर्वाधिक रमणीयमड़्गम्  तस्य गीतिकाव्यं भवति । यतो हि सत्यं शिवसुन्दरमिति भावत्रयस्य  यादृशी कोमलाभिव्यक्तिः गीतिकाव्ये भवति  तादृशी अन्यत्र दुर्लभा   ।      अतः संस्कृतस्य गीतिकाव्यं अत्यन्तं समृद्धं वर्तते । अस्य गुणसमृद्धिः दीर्घकालीन विकास परम्पराया परिणाम एव अस्ति ।         ऋग्वेदे यत्र तत्र प्रस्फुटित अयं निर्झरणी नैकविध व्यापक घटनायां परिणाम स्वरुपेण अनेकाषु अवस्थासु प्रवहमाना जनमानसस्य सहस्त्रधारा प्रवतेः सड़गमभवाप्य भावाणां शान्त समतल भूमौ कलकलनिनादेन प्रसरतिस्म  ।        असंख्ये मनीषिभिः अस्यां मन्दाकिन्यां अवहानं कृतम् असंख्यैश्च मनुपुत्रैः अस्य रसामृतस्य आस्वादने कृतकारितम् च  । कतिपयः संहवयैनिष्णातैः स्थलविशेषेसु अवगाह्य भक्ति श्रृंगार रसाप्लावितनाय गीतिकाव्यः ।        गीतिकाव्यानाम् सृष्टिं कृता संस्कृत गीतिकाव्यानाम् उदात्त स्वरुप दर्शनम् श्रृंगाष्टिक गीतिकाव्येषु धार्मिक स्तोत्रेषु दृष्टिपथं आयाति ।नां समीक्षणात् इदंतु निश्चयम् यत् संस्कृत भाषाया विकासे प्रचारे यतस्य प्राणधारणाय महत् योगदानम् वर्तते यत्  ।        गीति