गीतिकाव्य


   मया विचार्यते यत् कस्यापि साहित्यस्य सर्वाधिक रमणीयमड़्गम्  तस्य गीतिकाव्यं भवति । यतो हि सत्यं शिवसुन्दरमिति भावत्रयस्य  यादृशी कोमलाभिव्यक्तिः गीतिकाव्ये भवति  तादृशी अन्यत्र दुर्लभा   ।
     अतः संस्कृतस्य गीतिकाव्यं अत्यन्तं समृद्धं वर्तते । अस्य गुणसमृद्धिः दीर्घकालीन विकास परम्पराया परिणाम एव अस्ति ।
        ऋग्वेदे यत्र तत्र प्रस्फुटित अयं निर्झरणी नैकविध व्यापक घटनायां परिणाम स्वरुपेण अनेकाषु अवस्थासु प्रवहमाना जनमानसस्य सहस्त्रधारा प्रवतेः सड़गमभवाप्य भावाणां शान्त समतल भूमौ कलकलनिनादेन प्रसरतिस्म  ।
       असंख्ये मनीषिभिः अस्यां मन्दाकिन्यां अवहानं कृतम् असंख्यैश्च मनुपुत्रैः अस्य रसामृतस्य आस्वादने कृतकारितम् च  । कतिपयः संहवयैनिष्णातैः स्थलविशेषेसु अवगाह्य भक्ति श्रृंगार रसाप्लावितनाय गीतिकाव्यः ।
       गीतिकाव्यानाम् सृष्टिं कृता संस्कृत गीतिकाव्यानाम् उदात्त स्वरुप दर्शनम् श्रृंगाष्टिक गीतिकाव्येषु धार्मिक स्तोत्रेषु दृष्टिपथं आयाति ।नां समीक्षणात् इदंतु निश्चयम् यत् संस्कृत भाषाया विकासे प्रचारे यतस्य प्राणधारणाय महत् योगदानम् वर्तते यत्  ।
       गीतिकाव्यम् सुरसरस्वती मातुः परममृदुलं मनोरम मड़्गलम् अस्ति । तन्मुक्तकं प्रबन्धमेदेन् द्विविधम्  । यत् संदर्भनिपेक्षित भवत् स्वयमात्मन्येव पूर्णतां विभ्रत स्व विषयवस्तुना  रसिकानाम् मनांसि रण्जयद्रसपेशलं  भवति तन्मुक्तकं इति ।
         प्रबन्धकाव्येष्वेव रसः परिपोषमुपैतीत्येतां  धारणां वस्तुतो मुक्तकानि काव्यानि समूलमुन्मूलयन्ति यत्र किमपि सत्य कल्पितं वा आख्यानकं कस्यचन गेय चरितस्यैकदेशि जीवनं गातुमुपादीयते तत्प्रबन्धात्मकं गीतिकाव्यमिति स्मृतम् ।
       गीतिकाव्येषु काव्य संगीत मयानि वृतानि च प्रयुण्जानाः प्रायेण प्राप्यन्ते ते तत्र सुकुमारान् श्रावन् तदनुरुपानि च मधुर मधुर तराणि पदानि निबन्ह्नन्वि वर्णनाय न श्रृंगार नीति वैराग्य प्राकृतिक दृश्य सम्बन्धिनो विषयास्ते तत्र चिन्वन्ति  । गीतिकाव्येषु नारी प्रणसस्योवान्तता स्वीय मर्मभणमीति  ।
   समुन्मीलयन्ती दृगगोचरी भवति । मुक्तण्मपि गीतिकाव्यं लौकिकं  धार्मिक भेदेन द्विविधतां भवति । लौकिकं हि मुक्तकं लोकविषयकैर्विधानैर्बन्धुरम् भवति , धार्मिकं विशिष्टानां देवतानां स्तुतिभः सुंदरम् ।  परिजाप दृष्टया गीतिकाव्यानां संख्या अल्पं नास्ति । प्रकाशिता प्रकाशित हस्तलिखित पत्रपत्रिकासु संकलित ग्रंथेषु च रचना उपलभ्यते । इत्थं परिणाम दृष्टया गीतिकाव्यस्य क्षेत्र विशालं वर्तते ।

     प्रत्येकस्मिन पद्ये रस सृष्टिमाविष्कुर्वद्धिरेभि गीतिकारैर्नवागन्तुक गीतिकाराणां मार्गः प्रशस्तिकृता । संस्कृत गीतिकाव्यस्य द्रुतविकासं प्रचारश्चैतेषां गीतिकाव्यानां साफल्यं द्योतयतः एतेषां गीतिकाव्यानां प्रचुर प्रचलनेन संस्कृतं खलु जीवित भाषेति स्पष्टमेव । यतो हि गीतिकाव्यानां सर्जनं लोकप्रिय जीवद् भाषयैव श्रवितुर्महति ।

Comments

Popular posts from this blog

ऋग्वेद एक संक्षिप्त परिचय

अग्नि सूक्त

सोम सूक्त